Original

एकच्छायमिवाकाशं बाणैश्चक्रे समन्ततः ।नादृश्यत तदा द्रोणो नीहारेणेव संवृतः ॥ ३१ ॥

Segmented

एकच्छायम् इव आकाशम् बाणैः चक्रे समन्ततः न अदृश्यत तदा द्रोणो नीहारेण इव संवृतः

Analysis

Word Lemma Parse
एकच्छायम् एकच्छाय pos=a,g=n,c=2,n=s
इव इव pos=i
आकाशम् आकाश pos=n,g=n,c=2,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
चक्रे कृ pos=v,p=3,n=s,l=lit
समन्ततः समन्ततः pos=i
pos=i
अदृश्यत दृश् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
नीहारेण नीहार pos=n,g=m,c=3,n=s
इव इव pos=i
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part