Original

तथैव दिव्यं गाण्डीवं धनुरादाय पाण्डवः ।शत्रुघ्नं वेगवद्धृष्टो भारसाधनमुत्तमम् ।विससर्ज शरांश्चित्रान्सुवर्णविकृतान्बहून् ॥ २८ ॥

Segmented

तथा एव दिव्यम् गाण्डीवम् धनुः आदाय पाण्डवः शत्रु-घ्नम् वेगवत् हृष्टः भार-साधनम् उत्तमम् विससर्ज शरान् चित्रान् सुवर्ण-विकृतान् बहून्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
गाण्डीवम् गाण्डीव pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
घ्नम् घ्न pos=a,g=n,c=2,n=s
वेगवत् वेगवत् pos=a,g=n,c=2,n=s
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
भार भार pos=n,comp=y
साधनम् साधन pos=a,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
विससर्ज विसृज् pos=v,p=3,n=s,l=lit
शरान् शर pos=n,g=m,c=2,n=p
चित्रान् चित्र pos=a,g=m,c=2,n=p
सुवर्ण सुवर्ण pos=n,comp=y
विकृतान् विकृ pos=va,g=m,c=2,n=p,f=part
बहून् बहु pos=a,g=m,c=2,n=p