Original

पार्थं च स महाबाहुर्महावेगैर्महारथः ।विव्याध निशितैर्बाणैर्मेघो वृष्ट्येव पर्वतम् ॥ २७ ॥

Segmented

पार्थम् च स महा-बाहुः महा-वेगैः महा-रथः विव्याध निशितैः बाणैः मेघो वृष्ट्या इव पर्वतम्

Analysis

Word Lemma Parse
पार्थम् पार्थ pos=n,g=m,c=2,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
मेघो मेघ pos=n,g=m,c=1,n=s
वृष्ट्या वृष्टि pos=n,g=f,c=3,n=s
इव इव pos=i
पर्वतम् पर्वत pos=n,g=m,c=2,n=s