Original

स सायकमयैर्जालैरर्जुनस्य रथं प्रति ।भानुमद्भिः शिलाधौतैर्भानोः प्रच्छादयत्प्रभाम् ॥ २६ ॥

Segmented

स सायक-मयैः जालैः अर्जुनस्य रथम् प्रति भानुमद्भिः शिला-धौतैः भानोः प्रच्छादयत् प्रभाम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सायक सायक pos=n,comp=y
मयैः मय pos=a,g=n,c=3,n=p
जालैः जाल pos=n,g=n,c=3,n=p
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
भानुमद्भिः भानुमत् pos=a,g=n,c=3,n=p
शिला शिला pos=n,comp=y
धौतैः धौत pos=a,g=n,c=3,n=p
भानोः भानु pos=n,g=m,c=6,n=s
प्रच्छादयत् प्रच्छादय् pos=v,p=3,n=s,l=lan
प्रभाम् प्रभा pos=n,g=f,c=2,n=s