Original

वीरौ तावपि संरब्धौ संनिकृष्टौ महारथौ ।छादयेतां शरव्रातैरन्योन्यमपराजितौ ॥ २४ ॥

Segmented

वीरौ तौ अपि संरब्धौ संनिकृष्टौ महा-रथा छादयेताम् शर-व्रातैः अन्योन्यम् अपराजितौ

Analysis

Word Lemma Parse
वीरौ वीर pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
अपि अपि pos=i
संरब्धौ संरभ् pos=va,g=m,c=1,n=d,f=part
संनिकृष्टौ संनिकृष्ट pos=a,g=m,c=1,n=d
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d
छादयेताम् छादय् pos=v,p=3,n=d,l=lan
शर शर pos=n,comp=y
व्रातैः व्रात pos=n,g=m,c=3,n=p
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अपराजितौ अपराजित pos=a,g=m,c=1,n=d