Original

व्यस्मयन्त ततो योधाः सर्वे तत्र समागताः ।शरान्विसृजतोस्तूर्णं साधु साध्विति पूजयन् ॥ २२ ॥

Segmented

व्यस्मयन्त ततो योधाः सर्वे तत्र समागताः शरान् विसृज् तूर्णम् साधु साधु इति पूजयन्

Analysis

Word Lemma Parse
व्यस्मयन्त विस्मि pos=v,p=3,n=p,l=lan
ततो ततस् pos=i
योधाः योध pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
समागताः समागम् pos=va,g=m,c=1,n=p,f=part
शरान् शर pos=n,g=m,c=2,n=p
विसृज् विसृज् pos=va,g=m,c=6,n=d,f=part
तूर्णम् तूर्णम् pos=i
साधु साधु pos=a,g=n,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
इति इति pos=i
पूजयन् पूजय् pos=v,p=3,n=p,l=lan