Original

तावुभौ ख्यातकर्माणावुभौ वायुसमौ जवे ।उभौ दिव्यास्त्रविदुषावुभावुत्तमतेजसौ ।क्षिपन्तौ शरजालानि मोहयामासतुर्नृपान् ॥ २१ ॥

Segmented

तौ उभौ ख्या-कर्मानः उभौ वायु-समौ जवे उभौ क्षिपन्तौ शर-जालानि मोहयामासतुः नृपान्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
ख्या ख्या pos=va,comp=y,f=part
कर्मानः कर्मन् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
वायु वायु pos=n,comp=y
समौ सम pos=n,g=m,c=1,n=d
जवे जव pos=n,g=m,c=7,n=s
उभौ उभ् pos=n,g=m,c=1,n=d
क्षिपन्तौ क्षिप् pos=va,g=m,c=1,n=d,f=part
शर शर pos=n,comp=y
जालानि जाल pos=n,g=n,c=2,n=p
मोहयामासतुः मोहय् pos=v,p=3,n=d,l=lit
नृपान् नृप pos=n,g=m,c=2,n=p