Original

एवं प्रववृते युद्धं भारद्वाजकिरीटिनोः ।समं विमुञ्चतोः संख्ये विशिखान्दीप्ततेजसः ॥ २० ॥

Segmented

एवम् प्रववृते युद्धम् भारद्वाज-किरीटिन् समम् विमुञ्चतोः संख्ये विशिखान् दीप्त-तेजस्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=1,n=s
भारद्वाज भारद्वाज pos=n,comp=y
किरीटिन् किरीटिन् pos=n,g=m,c=6,n=d
समम् समम् pos=i
विमुञ्चतोः विमुच् pos=va,g=m,c=6,n=d,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
विशिखान् विशिख pos=n,g=m,c=2,n=p
दीप्त दीप् pos=va,comp=y,f=part
तेजस् तेजस् pos=n,g=m,c=2,n=p