Original

अश्वाः शोणाः प्रकाशन्ते बृहन्तश्चारुवाहिनः ।स्निग्धविद्रुमसंकाशास्ताम्रास्याः प्रियदर्शनाः ।युक्ता रथवरे यस्य सर्वशिक्षाविशारदाः ॥ २ ॥

Segmented

अश्वाः शोणाः प्रकाशन्ते बृहन्तः चारु-वाहिन् स्निग्ध-विद्रुम-संकाशाः ताम्र-आस्याः प्रिय-दर्शनाः युक्ता रथ-वरे यस्य सर्व-शिक्षा-विशारदाः

Analysis

Word Lemma Parse
अश्वाः अश्व pos=n,g=m,c=1,n=p
शोणाः शोण pos=a,g=m,c=1,n=p
प्रकाशन्ते प्रकाश् pos=v,p=3,n=p,l=lat
बृहन्तः बृहत् pos=a,g=m,c=1,n=p
चारु चारु pos=a,comp=y
वाहिन् वाहिन् pos=a,g=m,c=1,n=p
स्निग्ध स्निग्ध pos=a,comp=y
विद्रुम विद्रुम pos=n,comp=y
संकाशाः संकाश pos=n,g=m,c=1,n=p
ताम्र ताम्र pos=a,comp=y
आस्याः आस्य pos=n,g=m,c=1,n=p
प्रिय प्रिय pos=a,comp=y
दर्शनाः दर्शन pos=n,g=m,c=1,n=p
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
रथ रथ pos=n,comp=y
वरे वर pos=a,g=m,c=7,n=s
यस्य यद् pos=n,g=m,c=6,n=s
सर्व सर्व pos=n,comp=y
शिक्षा शिक्षा pos=n,comp=y
विशारदाः विशारद pos=a,g=m,c=1,n=p