Original

ततः शरसहस्रेण रथं पार्थस्य वीर्यवान् ।अवाकिरत्ततो द्रोणः शीघ्रमस्त्रं विदर्शयन् ॥ १९ ॥

Segmented

ततः शर-सहस्रेण रथम् पार्थस्य वीर्यवान् अवाकिरत् ततो द्रोणः शीघ्रम् अस्त्रम् विदर्शयन्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शर शर pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
रथम् रथ pos=n,g=m,c=2,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
शीघ्रम् शीघ्रम् pos=i
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
विदर्शयन् विदर्शय् pos=va,g=m,c=1,n=s,f=part