Original

अहं तु प्रहृते पूर्वं प्रहरिष्यामि तेऽनघ ।इति मे वर्तते बुद्धिस्तद्भवान्कर्तुमर्हति ॥ १७ ॥

Segmented

अहम् तु प्रहृते पूर्वम् प्रहरिष्यामि ते ऽनघ इति मे वर्तते बुद्धिः तत् भवान् कर्तुम् अर्हति

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
तु तु pos=i
प्रहृते प्रहृत pos=n,g=n,c=7,n=s
पूर्वम् पूर्वम् pos=i
प्रहरिष्यामि प्रहृ pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=4,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
कर्तुम् कृ pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat