Original

उषिताः स्म वने वासं प्रतिकर्म चिकीर्षवः ।कोपं नार्हसि नः कर्तुं सदा समरदुर्जय ॥ १६ ॥

Segmented

उषिताः स्म वने वासम् प्रतिकर्म चिकीर्षवः कोपम् न अर्हसि नः कर्तुम् सदा समर-दुर्जयैः

Analysis

Word Lemma Parse
उषिताः वस् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
वने वन pos=n,g=n,c=7,n=s
वासम् वास pos=n,g=m,c=2,n=s
प्रतिकर्म प्रतिकर्मन् pos=n,g=n,c=2,n=s
चिकीर्षवः चिकीर्षु pos=a,g=m,c=1,n=p
कोपम् कोप pos=n,g=m,c=2,n=s
pos=i
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
नः मद् pos=n,g=,c=4,n=p
कर्तुम् कृ pos=vi
सदा सदा pos=i
समर समर pos=n,comp=y
दुर्जयैः दुर्जय pos=a,g=m,c=8,n=s