Original

अभिवाद्य महाबाहुः सान्त्वपूर्वमिदं वचः ।उवाच श्लक्ष्णया वाचा कौन्तेयः परवीरहा ॥ १५ ॥

Segmented

अभिवाद्य महा-बाहुः सान्त्व-पूर्वम् इदम् वचः उवाच श्लक्ष्णया वाचा कौन्तेयः पर-वीर-हा

Analysis

Word Lemma Parse
अभिवाद्य अभिवादय् pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
सान्त्व सान्त्व pos=n,comp=y
पूर्वम् पूर्वम् pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्लक्ष्णया श्लक्ष्ण pos=a,g=f,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s