Original

हर्षयुक्तस्तथा पार्थः प्रहसन्निव वीर्यवान् ।रथं रथेन द्रोणस्य समासाद्य महारथः ॥ १४ ॥

Segmented

हर्ष-युक्तः तथा पार्थः प्रहसन्न् इव वीर्यवान् रथम् रथेन द्रोणस्य समासाद्य महा-रथः

Analysis

Word Lemma Parse
हर्ष हर्ष pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
पार्थः पार्थ pos=n,g=m,c=1,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
रथम् रथ pos=n,g=m,c=2,n=s
रथेन रथ pos=n,g=m,c=3,n=s
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
समासाद्य समासादय् pos=vi
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s