Original

समाश्लिष्टौ तदान्योन्यं द्रोणपार्थौ महाबलौ ।दृष्ट्वा प्राकम्पत मुहुर्भरतानां महद्बलम् ॥ १३ ॥

Segmented

समाश्लिष्टौ तदा अन्योन्यम् द्रोण-पार्थौ महा-बलौ दृष्ट्वा प्राकम्पत मुहुः भरतानाम् महद् बलम्

Analysis

Word Lemma Parse
समाश्लिष्टौ समाश्लिष् pos=va,g=m,c=2,n=d,f=part
तदा तदा pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
द्रोण द्रोण pos=n,comp=y
पार्थौ पार्थ pos=n,g=m,c=2,n=d
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=2,n=d
दृष्ट्वा दृश् pos=vi
प्राकम्पत प्रकम्प् pos=v,p=3,n=s,l=lan
मुहुः मुहुर् pos=i
भरतानाम् भरत pos=n,g=m,c=6,n=p
महद् महत् pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s