Original

तौ रथौ वीर्यसंपन्नौ दृष्ट्वा संग्राममूर्धनि ।आचार्यशिष्यावजितौ कृतविद्यौ मनस्विनौ ॥ १२ ॥

Segmented

तौ रथौ वीर्य-सम्पन्नौ दृष्ट्वा संग्राम-मूर्ध्नि आचार्य-शिष्यौ अजितौ कृतविद्यौ मनस्विनौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
रथौ रथ pos=n,g=m,c=2,n=d
वीर्य वीर्य pos=n,comp=y
सम्पन्नौ सम्पद् pos=va,g=m,c=2,n=d,f=part
दृष्ट्वा दृश् pos=vi
संग्राम संग्राम pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
आचार्य आचार्य pos=n,comp=y
शिष्यौ शिष्य pos=n,g=m,c=2,n=d
अजितौ अजित pos=a,g=m,c=2,n=d
कृतविद्यौ कृतविद्य pos=a,g=m,c=2,n=d
मनस्विनौ मनस्विन् pos=a,g=m,c=2,n=d