Original

अथ शोणान्सदश्वांस्तान्हंसवर्णैर्मनोजवैः ।मिश्रितान्समरे दृष्ट्वा व्यस्मयन्त रणे जनाः ॥ ११ ॥

Segmented

अथ शोणान् सत्-अश्वान् तान् हंस-वर्णैः मनोजवैः मिश्रितान् समरे दृष्ट्वा व्यस्मयन्त रणे जनाः

Analysis

Word Lemma Parse
अथ अथ pos=i
शोणान् शोण pos=n,g=m,c=2,n=p
सत् सत् pos=a,comp=y
अश्वान् अश्व pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
हंस हंस pos=n,comp=y
वर्णैः वर्ण pos=n,g=m,c=3,n=p
मनोजवैः मनोजव pos=a,g=m,c=3,n=p
मिश्रितान् मिश्रय् pos=va,g=m,c=2,n=p,f=part
समरे समर pos=n,g=m,c=7,n=s
दृष्ट्वा दृश् pos=vi
व्यस्मयन्त विस्मि pos=v,p=3,n=p,l=lan
रणे रण pos=n,g=m,c=7,n=s
जनाः जन pos=n,g=m,c=1,n=p