Original

ततः प्राध्मापयच्छङ्खं भेरीशतनिनादितम् ।प्रचुक्षुभे बलं सर्वमुद्धूत इव सागरः ॥ १० ॥

Segmented

ततः प्राध्मापयत् शङ्खम् भेरी-शत-निनादितम् प्रचुक्षुभे बलम् सर्वम् उद्धूत इव सागरः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्राध्मापयत् प्रध्मापय् pos=v,p=3,n=s,l=lan
शङ्खम् शङ्ख pos=n,g=m,c=2,n=s
भेरी भेरी pos=n,comp=y
शत शत pos=n,comp=y
निनादितम् निनादय् pos=va,g=m,c=2,n=s,f=part
प्रचुक्षुभे प्रक्षुभ् pos=v,p=3,n=s,l=lit
बलम् बल pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
उद्धूत उद्धू pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
सागरः सागर pos=n,g=m,c=1,n=s