Original

अर्जुन उवाच ।यत्रैषा काञ्चनी वेदी प्रदीप्ताग्निशिखोपमा ।उच्छ्रिता काञ्चने दण्डे पताकाभिरलंकृता ।तत्र मां वह भद्रं ते द्रोणानीकाय मारिष ॥ १ ॥

Segmented

अर्जुन उवाच यत्र एषा काञ्चनी वेदी प्रदीप्त-अग्नि-शिखा-उपमा उच्छ्रिता काञ्चने दण्डे पताकाभिः अलंकृता तत्र माम् वह भद्रम् ते द्रोण-अनीकाय मारिष

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यत्र यत्र pos=i
एषा एतद् pos=n,g=f,c=1,n=s
काञ्चनी काञ्चन pos=a,g=f,c=1,n=s
वेदी वेदि pos=n,g=f,c=1,n=s
प्रदीप्त प्रदीप् pos=va,comp=y,f=part
अग्नि अग्नि pos=n,comp=y
शिखा शिखा pos=n,comp=y
उपमा उपम pos=a,g=f,c=1,n=s
उच्छ्रिता उच्छ्रि pos=va,g=f,c=1,n=s,f=part
काञ्चने काञ्चन pos=a,g=m,c=7,n=s
दण्डे दण्ड pos=n,g=m,c=7,n=s
पताकाभिः पताका pos=n,g=f,c=3,n=p
अलंकृता अलंकृ pos=va,g=f,c=1,n=s,f=part
तत्र तत्र pos=i
माम् मद् pos=n,g=,c=2,n=s
वह वह् pos=v,p=2,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
द्रोण द्रोण pos=n,comp=y
अनीकाय अनीक pos=n,g=n,c=4,n=s
मारिष मारिष pos=n,g=m,c=8,n=s