Original

ते हया निशितैर्विद्धा ज्वलद्भिरिव पन्नगैः ।उत्पेतुः सहसा सर्वे कृपः स्थानादथाच्यवत् ॥ ९ ॥

Segmented

ते हया निशितैः विद्धा ज्वलद्भिः इव पन्नगैः उत्पेतुः सहसा सर्वे कृपः स्थानाद् अथ अच्यवत्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
हया हय pos=n,g=m,c=1,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
विद्धा व्यध् pos=va,g=m,c=1,n=p,f=part
ज्वलद्भिः ज्वल् pos=va,g=m,c=3,n=p,f=part
इव इव pos=i
पन्नगैः पन्नग pos=n,g=m,c=3,n=p
उत्पेतुः उत्पत् pos=v,p=3,n=p,l=lit
सहसा सहसा pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
कृपः कृप pos=n,g=m,c=1,n=s
स्थानाद् स्थान pos=n,g=n,c=5,n=s
अथ अथ pos=i
अच्यवत् च्यु pos=v,p=3,n=s,l=lan