Original

स शरैरर्पितः क्रुद्धः शितैरग्निशिखोपमैः ।तूर्णं शरसहस्रेण पार्थमप्रतिमौजसम् ।अर्पयित्वा महात्मानं ननाद समरे कृपः ॥ ७ ॥

Segmented

स शरैः अर्पितः क्रुद्धः शितैः अग्नि-शिखा-उपमैः तूर्णम् शर-सहस्रेण पार्थम् अप्रतिम-ओजसम् अर्पयित्वा महात्मानम् ननाद समरे कृपः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
अर्पितः अर्पय् pos=va,g=m,c=1,n=s,f=part
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
शितैः शा pos=va,g=m,c=3,n=p,f=part
अग्नि अग्नि pos=n,comp=y
शिखा शिखा pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p
तूर्णम् तूर्णम् pos=i
शर शर pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
अप्रतिम अप्रतिम pos=a,comp=y
ओजसम् ओजस् pos=n,g=m,c=2,n=s
अर्पयित्वा अर्पय् pos=vi
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
ननाद नद् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
कृपः कृप pos=n,g=m,c=1,n=s