Original

एकच्छायमिवाकाशं प्रकुर्वन्सर्वतः प्रभुः ।प्रच्छादयदमेयात्मा पार्थः शरशतैः कृपम् ॥ ६ ॥

Segmented

एकच्छायम् इव आकाशम् प्रकुर्वन् सर्वतः प्रभुः प्रच्छादयद् अमेय-आत्मा पार्थः शर-शतैः कृपम्

Analysis

Word Lemma Parse
एकच्छायम् एकच्छाय pos=a,g=n,c=2,n=s
इव इव pos=i
आकाशम् आकाश pos=n,g=n,c=2,n=s
प्रकुर्वन् प्रकृ pos=va,g=m,c=1,n=s,f=part
सर्वतः सर्वतस् pos=i
प्रभुः प्रभु pos=a,g=m,c=1,n=s
प्रच्छादयद् प्रच्छादय् pos=v,p=3,n=s,l=lan
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
कृपम् कृप pos=n,g=m,c=2,n=s