Original

ततः पार्थश्च संक्रुद्धश्चित्रान्मार्गान्प्रदर्शयन् ।दिशः संछादयन्बाणैः प्रदिशश्च महारथः ॥ ५ ॥

Segmented

ततः पार्थः च संक्रुद्धः चित्रान् मार्गान् प्रदर्शयन् दिशः संछादयन् बाणैः प्रदिशः च महा-रथः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पार्थः पार्थ pos=n,g=m,c=1,n=s
pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
चित्रान् चित्र pos=a,g=m,c=2,n=p
मार्गान् मार्ग pos=n,g=m,c=2,n=p
प्रदर्शयन् प्रदर्शय् pos=va,g=m,c=1,n=s,f=part
दिशः दिश् pos=n,g=f,c=2,n=p
संछादयन् संछादय् pos=va,g=m,c=1,n=s,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
प्रदिशः प्रदिश् pos=n,g=f,c=2,n=p
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s