Original

तानप्राप्ताञ्शितैर्बाणैर्नाराचान्रक्तभोजनान् ।कृपश्चिच्छेद पार्थस्य शतशोऽथ सहस्रशः ॥ ४ ॥

Segmented

तान् अप्राप्ताञ् शितैः बाणैः नाराचान् रक्त-भोजनान्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
अप्राप्ताञ् अप्राप्त pos=a,g=m,c=2,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
नाराचान् नाराच pos=n,g=m,c=2,n=p
रक्त रक्त pos=n,comp=y
भोजनान् भोजन pos=n,g=m,c=2,n=p