Original

ततः कृपमुपादाय विरथं ते नरर्षभाः ।अपाजह्रुर्महावेगाः कुन्तीपुत्राद्धनंजयात् ॥ २८ ॥

Segmented

ततः कृपम् उपादाय विरथम् ते नर-ऋषभाः अपाजह्रुः महा-वेगासः कुन्ती-पुत्रात् धनंजयात्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कृपम् कृप pos=n,g=m,c=2,n=s
उपादाय उपादा pos=vi
विरथम् विरथ pos=a,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
नर नर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
अपाजह्रुः अपाहृ pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
वेगासः वेग pos=n,g=m,c=1,n=p
कुन्ती कुन्ती pos=n,comp=y
पुत्रात् पुत्र pos=n,g=m,c=5,n=s
धनंजयात् धनंजय pos=n,g=m,c=5,n=s