Original

ततो विराटस्य सुतः सव्यमावृत्य वाजिनः ।यमकं मण्डलं कृत्वा तान्योधान्प्रत्यवारयत् ॥ २७ ॥

Segmented

ततो विराटस्य सुतः सव्यम् आवृत्य वाजिनः यमकम् मण्डलम् कृत्वा तान् योधान् प्रत्यवारयत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
विराटस्य विराट pos=n,g=m,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
सव्यम् सव्य pos=a,g=n,c=2,n=s
आवृत्य आवृत् pos=vi
वाजिनः वाजिन् pos=n,g=m,c=2,n=p
यमकम् यमक pos=a,g=n,c=2,n=s
मण्डलम् मण्डल pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
तान् तद् pos=n,g=m,c=2,n=p
योधान् योध pos=n,g=m,c=2,n=p
प्रत्यवारयत् प्रतिवारय् pos=v,p=3,n=s,l=lan