Original

ततो योधाः परीप्सन्तः शारद्वतममर्षणम् ।सर्वतः समरे पार्थं शरवर्षैरवाकिरन् ॥ २६ ॥

Segmented

ततो योधाः परीप्सन्तः शारद्वतम् अमर्षणम् सर्वतः समरे पार्थम् शर-वर्षैः अवाकिरन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
योधाः योध pos=n,g=m,c=1,n=p
परीप्सन्तः परीप्स् pos=va,g=m,c=1,n=p,f=part
शारद्वतम् शारद्वत pos=n,g=m,c=2,n=s
अमर्षणम् अमर्षण pos=a,g=m,c=2,n=s
सर्वतः सर्वतस् pos=i
समरे समर pos=n,g=n,c=7,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
अवाकिरन् अवकृ pos=v,p=3,n=p,l=lan