Original

स छिन्नधन्वा विरथो हताश्वो हतसारथिः ।गदापाणिरवप्लुत्य तूर्णं चिक्षेप तां गदाम् ॥ २४ ॥

Segmented

स छिन्न-धन्वा विरथो हत-अश्वः हत-सारथिः गदा-पाणिः अवप्लुत्य तूर्णम् चिक्षेप ताम् गदाम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
छिन्न छिद् pos=va,comp=y,f=part
धन्वा धन्वन् pos=n,g=m,c=1,n=s
विरथो विरथ pos=a,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
अश्वः अश्व pos=n,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
सारथिः सारथि pos=n,g=m,c=1,n=s
गदा गदा pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
अवप्लुत्य अवप्लु pos=vi
तूर्णम् तूर्णम् pos=i
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
गदाम् गदा pos=n,g=f,c=2,n=s