Original

ततो वज्रनिकाशेन फल्गुनः प्रहसन्निव ।त्रयोदशेनेन्द्रसमः कृपं वक्षस्यताडयत् ॥ २३ ॥

Segmented

ततो वज्र-निकाशेन फल्गुनः प्रहसन्न् इव त्रयोदशेन इन्द्र-समः कृपम् वक्षसि अताडयत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
वज्र वज्र pos=n,comp=y
निकाशेन निकाश pos=n,g=m,c=3,n=s
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
त्रयोदशेन त्रयोदश pos=a,g=m,c=3,n=s
इन्द्र इन्द्र pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
कृपम् कृप pos=n,g=m,c=2,n=s
वक्षसि वक्षस् pos=n,g=n,c=7,n=s
अताडयत् ताडय् pos=v,p=3,n=s,l=lan