Original

त्रिभिस्त्रिवेणुं समरे द्वाभ्यामक्षौ महाबलः ।द्वादशेन तु भल्लेन चकर्तास्य ध्वजं तथा ॥ २२ ॥

Segmented

त्रिभिः त्रिवेणुम् समरे द्वाभ्याम् अक्षौ महा-बलः द्वादशेन तु भल्लेन चकर्त अस्य ध्वजम् तथा

Analysis

Word Lemma Parse
त्रिभिः त्रि pos=n,g=m,c=3,n=p
त्रिवेणुम् त्रिवेणु pos=n,g=m,c=2,n=s
समरे समर pos=n,g=m,c=7,n=s
द्वाभ्याम् द्वि pos=n,g=m,c=4,n=d
अक्षौ अक्ष pos=n,g=m,c=2,n=d
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
द्वादशेन द्वादश pos=a,g=m,c=3,n=s
तु तु pos=i
भल्लेन भल्ल pos=n,g=m,c=3,n=s
चकर्त कृत् pos=v,p=3,n=s,l=lit
अस्य इदम् pos=n,g=m,c=6,n=s
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
तथा तथा pos=i