Original

अथास्य युगमेकेन चतुर्भिश्चतुरो हयान् ।षष्ठेन च शिरः कायाच्छरेण रथसारथेः ॥ २१ ॥

Segmented

अथ अस्य युगम् एकेन चतुर्भिः चतुरः हयान् षष्ठेन च शिरः कायतः शरेण रथ-सारथेः

Analysis

Word Lemma Parse
अथ अथ pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
युगम् युग pos=n,g=n,c=2,n=s
एकेन एक pos=n,g=m,c=3,n=s
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
चतुरः चतुर् pos=n,g=m,c=2,n=p
हयान् हय pos=n,g=m,c=2,n=p
षष्ठेन षष्ठ pos=a,g=m,c=3,n=s
pos=i
शिरः शिरस् pos=n,g=n,c=2,n=s
कायतः काय pos=n,g=m,c=5,n=s
शरेण शर pos=n,g=m,c=3,n=s
रथ रथ pos=n,comp=y
सारथेः सारथि pos=n,g=m,c=6,n=s