Original

युगमध्ये तु भल्लैस्तु ततः स सधनुः कृपः ।तमाशु निशितैः पार्थं बिभेद दशभिः शरैः ॥ १९ ॥

Segmented

युग-मध्ये तु भल्लैः तु ततः स स धनुः कृपः तम् आशु निशितैः पार्थम् बिभेद दशभिः शरैः

Analysis

Word Lemma Parse
युग युग pos=n,comp=y
मध्ये मध्ये pos=i
तु तु pos=i
भल्लैः भल्ल pos=n,g=m,c=3,n=p
तु तु pos=i
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
pos=i
धनुः धनुस् pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
आशु आशु pos=i
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
पार्थम् पार्थ pos=n,g=m,c=2,n=s
बिभेद भिद् pos=v,p=3,n=s,l=lit
दशभिः दशन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p