Original

तामर्जुनस्तदायान्तीं शक्तिं हेमविभूषिताम् ।वियद्गतां महोल्काभां चिच्छेद दशभिः शरैः ।सापतद्दशधा छिन्ना भूमौ पार्थेन धीमता ॥ १८ ॥

Segmented

ताम् अर्जुनस् तदा आयान्तीम् शक्तिम् हेम-विभूषिताम् सा अपतत् दशधा छिन्ना भूमौ पार्थेन धीमता

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
अर्जुनस् अर्जुन pos=n,g=m,c=1,n=s
तदा तदा pos=i
आयान्तीम् आया pos=va,g=f,c=2,n=s,f=part
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
हेम हेमन् pos=n,comp=y
विभूषिताम् विभूषय् pos=va,g=f,c=2,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
अपतत् पत् pos=v,p=3,n=s,l=lan
दशधा दशधा pos=i
छिन्ना छिद् pos=va,g=f,c=1,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
पार्थेन पार्थ pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s