Original

स छिन्नधनुरादाय अथ शक्तिं प्रतापवान् ।प्राहिणोत्पाण्डुपुत्राय प्रदीप्तामशनीमिव ॥ १७ ॥

Segmented

स छिन्न-धनुः आदाय अथ शक्तिम् प्रतापवान् प्राहिणोत् पाण्डु-पुत्राय प्रदीप्ताम् अशनीम् इव

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
छिन्न छिद् pos=va,comp=y,f=part
धनुः धनुस् pos=n,g=m,c=1,n=s
आदाय आदा pos=vi
अथ अथ pos=i
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
पाण्डु पाण्डु pos=n,comp=y
पुत्राय पुत्र pos=n,g=m,c=4,n=s
प्रदीप्ताम् प्रदीप् pos=va,g=f,c=2,n=s,f=part
अशनीम् अशनि pos=n,g=f,c=2,n=s
इव इव pos=i