Original

तस्य निर्मुच्यमानस्य कवचात्काय आबभौ ।समये मुच्यमानस्य सर्पस्येव तनुर्यथा ॥ १४ ॥

Segmented

तस्य निर्मुच्यमानस्य कवचात् काय आबभौ समये मुच्यमानस्य सर्पस्य इव तनुः यथा

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
निर्मुच्यमानस्य निर्मुच् pos=va,g=m,c=6,n=s,f=part
कवचात् कवच pos=n,g=m,c=5,n=s
काय काय pos=n,g=m,c=1,n=s
आबभौ आभा pos=v,p=3,n=s,l=lit
समये समय pos=n,g=m,c=7,n=s
मुच्यमानस्य मुच् pos=va,g=m,c=6,n=s,f=part
सर्पस्य सर्प pos=n,g=m,c=6,n=s
इव इव pos=i
तनुः तनु pos=n,g=f,c=1,n=s
यथा यथा pos=i