Original

अथास्य कवचं बाणैर्निशितैर्मर्मभेदिभिः ।व्यधमन्न च पार्थोऽस्य शरीरमवपीडयत् ॥ १३ ॥

Segmented

अथ अस्य कवचम् बाणैः निशितैः मर्म-भेदिन् व्यधमत् न च पार्थो ऽस्य शरीरम् अवपीडयत्

Analysis

Word Lemma Parse
अथ अथ pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
कवचम् कवच pos=n,g=m,c=2,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
मर्म मर्मन् pos=n,comp=y
भेदिन् भेदिन् pos=a,g=m,c=3,n=p
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
pos=i
pos=i
पार्थो पार्थ pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
शरीरम् शरीर pos=n,g=n,c=2,n=s
अवपीडयत् अवपीडय् pos=v,p=3,n=s,l=lan