Original

स तु लब्ध्वा पुनः स्थानं गौतमः सव्यसाचिनम् ।विव्याध दशभिर्बाणैस्त्वरितः कङ्कपत्रिभिः ॥ ११ ॥

Segmented

स तु लब्ध्वा पुनः स्थानम् गौतमः सव्यसाचिनम् विव्याध दशभिः बाणैः त्वरितः कङ्क-पत्त्रिन्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
लब्ध्वा लभ् pos=vi
पुनः पुनर् pos=i
स्थानम् स्थान pos=n,g=n,c=2,n=s
गौतमः गौतम pos=n,g=m,c=1,n=s
सव्यसाचिनम् सव्यसाचिन् pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
दशभिः दशन् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
त्वरितः त्वर् pos=va,g=m,c=1,n=s,f=part
कङ्क कङ्क pos=n,comp=y
पत्त्रिन् पत्त्रिन् pos=a,g=m,c=3,n=p