Original

च्युतं तु गौतमं स्थानात्समीक्ष्य कुरुनन्दनः ।नाविध्यत्परवीरघ्नो रक्षमाणोऽस्य गौरवम् ॥ १० ॥

Segmented

च्युतम् तु गौतमम् स्थानात् समीक्ष्य कुरु-नन्दनः न अविध्यत् पर-वीर-घ्नः रक्षमाणो ऽस्य गौरवम्

Analysis

Word Lemma Parse
च्युतम् च्यु pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
गौतमम् गौतम pos=n,g=m,c=2,n=s
स्थानात् स्थान pos=n,g=n,c=5,n=s
समीक्ष्य समीक्ष् pos=vi
कुरु कुरु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
pos=i
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
घ्नः घ्न pos=a,g=m,c=1,n=s
रक्षमाणो रक्ष् pos=va,g=m,c=1,n=s,f=part
ऽस्य इदम् pos=n,g=m,c=6,n=s
गौरवम् गौरव pos=n,g=n,c=2,n=s