Original

तत्र देवास्त्रयस्त्रिंशत्तिष्ठन्ति सहवासवाः ।गन्धर्वा राक्षसाः सर्पाः पितरश्च महर्षिभिः ॥ ८ ॥

Segmented

तत्र देवाः त्रयस्त्रिंशत् तिष्ठन्ति सह वासवाः गन्धर्वा राक्षसाः सर्पाः पितरः च महा-ऋषिभिः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
देवाः देव pos=n,g=m,c=1,n=p
त्रयस्त्रिंशत् त्रयस्त्रिंशत् pos=n,g=f,c=1,n=s
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
सह सह pos=i
वासवाः वासव pos=n,g=m,c=1,n=p
गन्धर्वा गन्धर्व pos=n,g=m,c=1,n=p
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
सर्पाः सर्प pos=n,g=m,c=1,n=p
पितरः पितृ pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p