Original

तत्र कामगमं दिव्यं सर्वरत्नविभूषितम् ।विमानं देवराजस्य शुशुभे खेचरं तदा ॥ ७ ॥

Segmented

तत्र काम-गमम् दिव्यम् सर्व-रत्न-विभूषितम् विमानम् देवराजस्य शुशुभे खेचरम् तदा

Analysis

Word Lemma Parse
तत्र तत्र pos=i
काम काम pos=n,comp=y
गमम् गम pos=a,g=n,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
रत्न रत्न pos=n,comp=y
विभूषितम् विभूषय् pos=va,g=n,c=1,n=s,f=part
विमानम् विमान pos=n,g=n,c=1,n=s
देवराजस्य देवराज pos=n,g=m,c=6,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
खेचरम् खेचर pos=a,g=n,c=1,n=s
तदा तदा pos=i