Original

शतं शतसहस्राणां यत्र स्थूणा हिरण्मयाः ।मणिरत्नमयाश्चान्याः प्रासादमुपधारयन् ॥ ६ ॥

Segmented

शतम् शत-सहस्राणाम् यत्र स्थूणा हिरण्मयाः मणि-रत्न-मयीः च अन्याः प्रासादम् उपधारयन्

Analysis

Word Lemma Parse
शतम् शत pos=n,g=n,c=1,n=s
शत शत pos=n,comp=y
सहस्राणाम् सहस्र pos=n,g=n,c=6,n=p
यत्र यत्र pos=i
स्थूणा स्थूणा pos=n,g=f,c=1,n=s
हिरण्मयाः हिरण्मय pos=a,g=f,c=1,n=p
मणि मणि pos=n,comp=y
रत्न रत्न pos=n,comp=y
मयीः मय pos=a,g=f,c=1,n=p
pos=i
अन्याः अन्य pos=n,g=f,c=1,n=p
प्रासादम् प्रासाद pos=n,g=m,c=2,n=s
उपधारयन् उपधारय् pos=v,p=3,n=p,l=lan