Original

अस्त्राणां च बलं तेषां मानुषेषु प्रयुज्यताम् ।तच्च घोरं महद्युद्धं भीष्मार्जुनसमागमे ॥ ५ ॥

Segmented

अस्त्राणाम् च बलम् तेषाम् मानुषेषु प्रयुज्यताम् तत् च घोरम् महद् युद्धम् भीष्म-अर्जुन-समागमे

Analysis

Word Lemma Parse
अस्त्राणाम् अस्त्र pos=n,g=n,c=6,n=p
pos=i
बलम् बल pos=n,g=n,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
मानुषेषु मानुष pos=n,g=m,c=7,n=p
प्रयुज्यताम् प्रयुज् pos=v,p=3,n=s,l=lot
तत् तद् pos=n,g=n,c=1,n=s
pos=i
घोरम् घोर pos=a,g=n,c=1,n=s
महद् महत् pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
भीष्म भीष्म pos=n,comp=y
अर्जुन अर्जुन pos=n,comp=y
समागमे समागम pos=n,g=m,c=7,n=s