Original

तद्देवयक्षगन्धर्वमहोरगसमाकुलम् ।शुशुभेऽभ्रविनिर्मुक्तं ग्रहैरिव नभस्तलम् ॥ ४ ॥

Segmented

तद् देव-यक्ष-गन्धर्व-महा-उरग-समाकुलम् शुशुभे अभ्र-विनिर्मुक्तम् ग्रहैः इव नभस्तलम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
देव देव pos=n,comp=y
यक्ष यक्ष pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
महा महत् pos=a,comp=y
उरग उरग pos=n,comp=y
समाकुलम् समाकुल pos=a,g=n,c=1,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
अभ्र अभ्र pos=n,comp=y
विनिर्मुक्तम् विनिर्मुच् pos=va,g=n,c=1,n=s,f=part
ग्रहैः ग्रह pos=n,g=m,c=3,n=p
इव इव pos=i
नभस्तलम् नभस्तल pos=n,g=n,c=1,n=s