Original

ततः शक्रः सुरगणैः समारुह्य सुदर्शनम् ।सहोपायात्तदा राजन्विश्वाश्विमरुतां गणैः ॥ ३ ॥

Segmented

ततः शक्रः सुर-गणैः समारुह्य सुदर्शनम् सह उपायात् तदा राजन् विश्व-अश्वि-मरुताम् गणैः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शक्रः शक्र pos=n,g=m,c=1,n=s
सुर सुर pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
समारुह्य समारुह् pos=vi
सुदर्शनम् सुदर्शन pos=n,g=m,c=2,n=s
सह सह pos=i
उपायात् उपया pos=v,p=3,n=s,l=lan
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
विश्व विश्व pos=n,comp=y
अश्वि अश्विन् pos=n,comp=y
मरुताम् मरुत् pos=n,g=m,c=6,n=p
गणैः गण pos=n,g=m,c=3,n=p