Original

अभ्याशे वाजिनस्तस्थुः समारूढाः प्रहारिभिः ।भीमरूपाश्च मातङ्गास्तोमराङ्कुशचोदिताः ॥ २ ॥

Segmented

अभ्याशे वाजिनः तस्थुः समारूढाः प्रहारिभिः भीम-रूपाः च मातङ्गाः तोमर-अङ्कुश-चोदिताः

Analysis

Word Lemma Parse
अभ्याशे अभ्याश pos=n,g=m,c=7,n=s
वाजिनः वाजिन् pos=n,g=m,c=1,n=p
तस्थुः स्था pos=v,p=3,n=p,l=lit
समारूढाः समारुह् pos=va,g=m,c=1,n=p,f=part
प्रहारिभिः प्रहारिन् pos=a,g=m,c=3,n=p
भीम भीम pos=a,comp=y
रूपाः रूप pos=n,g=m,c=1,n=p
pos=i
मातङ्गाः मातंग pos=n,g=m,c=1,n=p
तोमर तोमर pos=n,comp=y
अङ्कुश अङ्कुश pos=n,comp=y
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part