Original

प्रभासितमिवाकाशं चित्ररूपमलंकृतम् ।संपतद्भिः स्थितैश्चैव नानारत्नावभासितैः ।विमानैर्विविधैश्चित्रैरुपानीतैः सुरोत्तमैः ॥ १७ ॥

Segmented

प्रभासितम् इव आकाशम् चित्र-रूपम् अलंकृतम् संपतद्भिः स्थितैः च एव नाना रत्न-अवभासितैः विमानैः विविधैः चित्रैः उपानीतैः सुर-उत्तमैः

Analysis

Word Lemma Parse
प्रभासितम् प्रभास् pos=va,g=n,c=1,n=s,f=part
इव इव pos=i
आकाशम् आकाश pos=n,g=n,c=1,n=s
चित्र चित्र pos=a,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
अलंकृतम् अलंकृ pos=va,g=n,c=1,n=s,f=part
संपतद्भिः सम्पत् pos=va,g=n,c=3,n=p,f=part
स्थितैः स्था pos=va,g=n,c=3,n=p,f=part
pos=i
एव एव pos=i
नाना नाना pos=i
रत्न रत्न pos=n,comp=y
अवभासितैः अवभासय् pos=va,g=n,c=3,n=p,f=part
विमानैः विमान pos=n,g=n,c=3,n=p
विविधैः विविध pos=a,g=n,c=3,n=p
चित्रैः चित्र pos=a,g=n,c=3,n=p
उपानीतैः उपानी pos=va,g=n,c=3,n=p,f=part
सुर सुर pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p