Original

उपशाम्यद्रजो भौमं सर्वं व्याप्तं मरीचिभिः ।दिव्यान्गन्धानुपादाय वायुर्योधानसेवत ॥ १६ ॥

Segmented

उपशाम्यद् रजो भौमम् सर्वम् व्याप्तम् मरीचिभिः दिव्यान् गन्धान् उपादाय वायुः योधान् असेवत

Analysis

Word Lemma Parse
उपशाम्यद् उपशम् pos=v,p=3,n=s,l=lan
रजो रजस् pos=n,g=n,c=1,n=s
भौमम् भौम pos=a,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
व्याप्तम् व्याप् pos=va,g=n,c=1,n=s,f=part
मरीचिभिः मरीचि pos=n,g=m,c=3,n=p
दिव्यान् दिव्य pos=a,g=m,c=2,n=p
गन्धान् गन्ध pos=n,g=m,c=2,n=p
उपादाय उपादा pos=vi
वायुः वायु pos=n,g=m,c=1,n=s
योधान् योध pos=n,g=m,c=2,n=p
असेवत सेव् pos=v,p=3,n=s,l=lan