Original

रक्तारक्तानि देवानां समदृश्यन्त तिष्ठताम् ।आतपत्राणि वासांसि स्रजश्च व्यजनानि च ॥ १५ ॥

Segmented

रक्त-आरक्तानि देवानाम् समदृश्यन्त तिष्ठताम् आतपत्राणि वासांसि स्रजः च व्यजनानि च

Analysis

Word Lemma Parse
रक्त रक्त pos=a,comp=y
आरक्तानि आरक्त pos=a,g=n,c=1,n=p
देवानाम् देव pos=n,g=m,c=6,n=p
समदृश्यन्त संदृश् pos=v,p=3,n=p,l=lan
तिष्ठताम् स्था pos=va,g=m,c=6,n=p,f=part
आतपत्राणि आतपत्र pos=n,g=n,c=1,n=p
वासांसि वासस् pos=n,g=n,c=1,n=p
स्रजः स्रज् pos=n,g=f,c=1,n=p
pos=i
व्यजनानि व्यजन pos=n,g=n,c=1,n=p
pos=i