Original

सर्वदेवनिकायाश्च सिद्धाश्च परमर्षयः ।अर्जुनस्य कुरूणां च द्रष्टुं युद्धमुपागताः ॥ १३ ॥

Segmented

सर्व-देव-निकायाः च सिद्धाः च परम-ऋषयः अर्जुनस्य कुरूणाम् च द्रष्टुम् युद्धम् उपागताः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
देव देव pos=n,comp=y
निकायाः निकाय pos=n,g=m,c=1,n=p
pos=i
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
pos=i
परम परम pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
pos=i
द्रष्टुम् दृश् pos=vi
युद्धम् युद्ध pos=n,g=n,c=2,n=s
उपागताः उपागम् pos=va,g=m,c=1,n=p,f=part