Original

अग्नेरीशस्य सोमस्य वरुणस्य प्रजापतेः ।तथा धातुर्विधातुश्च कुबेरस्य यमस्य च ॥ ११ ॥

Segmented

अग्नेः ईशस्य सोमस्य वरुणस्य प्रजापतेः तथा धातुः विधातुः च कुबेरस्य यमस्य च

Analysis

Word Lemma Parse
अग्नेः अग्नि pos=n,g=m,c=6,n=s
ईशस्य ईश pos=n,g=m,c=6,n=s
सोमस्य सोम pos=n,g=m,c=6,n=s
वरुणस्य वरुण pos=n,g=m,c=6,n=s
प्रजापतेः प्रजापति pos=n,g=m,c=6,n=s
तथा तथा pos=i
धातुः धातृ pos=n,g=m,c=6,n=s
विधातुः विधातृ pos=n,g=m,c=6,n=s
pos=i
कुबेरस्य कुबेर pos=n,g=m,c=6,n=s
यमस्य यम pos=n,g=m,c=6,n=s
pos=i